Raksha Mantri Shri Rajnath Singh extended heartfelt wishes to the nation on Sanskrit Day. RM said Sanskrit is the source and immortal heritage of art, literature, science and philosophy along with many of our languages. The invaluable gems of thoughts contained in the Vedas, Upanishads, epics and scriptures written in Sanskrit still lead us on the path of truth, religion and knowledge. Calling Sanskrit a living representative of our culture and tradition, RM reiterated that on this Sanskrit Day, all citizens should resolve to preserve and promote this ancient language.
In a post on ‘X”, RM said, “संस्कृतम् अस्माकं बहुभाषासहितं कला-साहित्य-विज्ञान-दर्शनानाम् आदिस्रोतः चिरन्तन: न्यासश्चास्ति। संस्कृतेन विरचितेषु वेदेषु, उपनिषत्सु, महाकाव्येषु, शास्त्रेषु च निहितानि अमूल्यानि विचाररत्नानि अद्यापि अस्मान् सत्यस्य, धर्मस्य, ज्ञानस्य च मार्गे अनुवर्तयन्ति।
संस्कृतम् अस्माकं संस्कृति-परम्परायाः जीवितप्रतिनिधिः अस्ति।
अस्मिन् संस्कृतदिवसे वयं सर्वे मिलित्वा अस्याः प्राचीनभाषायाः संरक्षणं संवर्धनं च कर्तुं स्वसंकल्पं पुनः दृढीकुर्मः।
संस्कृतदिवसस्य हार्दिकाः शुभाशयाः।”
संस्कृतम् अस्माकं बहुभाषासहितं कला-साहित्य-विज्ञान-दर्शनानाम् आदिस्रोतः चिरन्तन: न्यासश्चास्ति। संस्कृतेन विरचितेषु वेदेषु, उपनिषत्सु, महाकाव्येषु, शास्त्रेषु च निहितानि अमूल्यानि विचाररत्नानि अद्यापि अस्मान् सत्यस्य, धर्मस्य, ज्ञानस्य च मार्गे अनुवर्तयन्ति।
संस्कृतम् अस्माकं…
— Rajnath Singh (@rajnathsingh) August 9, 2025